B 174-7 Āgamakalpadruma
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 174/7
Title: Āgamakalpadruma
Dimensions: 33 x 12.5 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2693
Remarks:
Reel No. B 174-7 Inventory No. 1085
Title Āgamakalpadruma
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.3 x 12.2 cm
Folios 77
Lines per Folio 9
Foliation figures on th e verso, in the upper left-hand margin under the marginal title āga. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/2693
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṃ namo gurave
yasya brahmapurandarādvitanayā(!) pradyumnadehaḥ kvacit
kvāpi sthāṇu sarasvatī śaśadharā baddhadehaḥ kvacit (!)
lakṣmī bhātṛsamanvitā kvacid aho sṛṣṭisthithidhvaṃsanaṃ
taṃ vande surapūjitaṃ ca jagatāṃ mūlaṃ vibhūtyāptaye
śrīśaṃkarācāryyavacorṇavaṃ śrī-
govinda nāmnā dvijapuṃgavena
āloḍaya sarvāgamatantrasāraṃ
kalpadrumo yaṃ nihitaḥ pṛthivyāṃ
mahājanāmandadhiyāṃ viśeṣa
roṣāya kiñcid gaditaṃ vicārya
vyū(!)nādhikañ cātra viśodhanīyaṃ
saṃprārthaye saṃpuṭakāñjalis tat (fol. 1v1-4)
End
dhīras tasyātmajanmākhilaguṇanipunaḥ(!) śrīśagovinda nāmā
śāke vedāśviśakre makaragatarāvāv uddhṛtam yena tantraṃ
āveśya bhrāmayitvā ciradinam aniśaṃ jñānaśailaṃ tad antaḥ
sanmitrājhitra(!)saṃghair aditiditisutair dṛṣṭirajvādhikṛṣya
āloḍayāśeṣatantrārṇavam iha nihitaḥ ⟨sa⟩ kalpavṛkṣaḥ pṛthivyāṃ
tarttuṃ saṃsāraduḥkhaṃ suvimalamatayaḥ saṃśraya⟨ḥ⟩dhvaṃ cirāya (fol. 77r8-9&v1-2)
Colophon
❖ ity āgamakalpadrume pañcamaśākhāyāṃ ṣaṣṭaḥ paṭalaḥ samāptaḥ pañcamaśākhāprapañcaḥ 5 5 samāpto yaṃ grantha(!) śubham astu sarvvadā (fol. 77v2-3)
Microfilm Details
Reel No. B 174/7
Date of Filming 09-01-1972
Exposures 80
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fol. 10v–11r,
Catalogued by MS
Date 08-01-2008
Bibliography