B 174-7 Āgamakalpadruma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 174/7
Title: Āgamakalpadruma
Dimensions: 33 x 12.5 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2693
Remarks:


Reel No. B 174-7 Inventory No. 1085

Title Āgamakalpadruma

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.3 x 12.2 cm

Folios 77

Lines per Folio 9

Foliation figures on th e verso, in the upper left-hand margin under the marginal title āga. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2693

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ namo gurave

yasya brahmapurandarādvitanayā(!) pradyumnadehaḥ kvacit

kvāpi sthāṇu sarasvatī śaśadharā baddhadehaḥ kvacit (!)

lakṣmī bhātṛsamanvitā kvacid aho sṛṣṭisthithidhvaṃsanaṃ

taṃ vande surapūjitaṃ ca jagatāṃ mūlaṃ vibhūtyāptaye

śrīśaṃkarācāryyavacorṇavaṃ śrī-

govinda nāmnā dvijapuṃgavena

āloḍaya sarvāgamatantrasāraṃ

kalpadrumo yaṃ nihitaḥ pṛthivyāṃ

mahājanāmandadhiyāṃ viśeṣa

roṣāya kiñcid gaditaṃ vicārya

vyū(!)nādhikañ cātra viśodhanīyaṃ

saṃprārthaye saṃpuṭakāñjalis tat (fol. 1v1-4)

End

dhīras tasyātmajanmākhilaguṇanipunaḥ(!) śrīśagovinda nāmā

śāke vedāśviśakre makaragatarāvāv uddhṛtam yena tantraṃ

āveśya bhrāmayitvā ciradinam aniśaṃ jñānaśailaṃ tad antaḥ

sanmitrājhitra(!)saṃghair aditiditisutair dṛṣṭirajvādhikṛṣya

āloḍayāśeṣatantrārṇavam iha nihitaḥ ⟨sa⟩ kalpavṛkṣaḥ pṛthivyāṃ

tarttuṃ saṃsāraduḥkhaṃ suvimalamatayaḥ saṃśraya⟨ḥ⟩dhvaṃ cirāya (fol. 77r8-9&v1-2)

Colophon

❖ ity āgamakalpadrume pañcamaśākhāyāṃ ṣaṣṭaḥ paṭalaḥ samāptaḥ pañcamaśākhāprapañcaḥ 5 5 samāpto yaṃ grantha(!) śubham astu sarvvadā (fol. 77v2-3)

Microfilm Details

Reel No. B 174/7

Date of Filming 09-01-1972

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 10v–11r,

Catalogued by MS

Date 08-01-2008

Bibliography